B 324-11 Akṣatanirīkṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/11
Title: Akṣatanirīkṣaṇa
Dimensions: 20.1 x 9.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4073
Remarks:


Reel No. B 324-11 Inventory No. 2040

Reel No.: B 324/11

Title Akṣatanirīkṣaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.1 x 9.9 cm

Folios 3

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4073

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha praśnajñānaṃḥ (!) || || varāhataṃtraṃ ||

pitṛjanakṛtadoṣo (2) dāhaḥ tṛṣṇā kṣudhā syāt,

jvaravamanasirorti (!) meṣalagne ṃgapīḍā ||

dvijakṛtabhujibho(3)jya (!) tarpanaṃ (!) piṃḍadānaṃ

jalaghaṭadinam ekaṃ pipalaṃ (!) pūjanīyaṃ || 1 ||

vṛṣe g⟪o⟫ātradoṣaṃ jva(4)raṃ tāpatṛṣṇā

balaṃ nirbalaṃ karṇanetrāgapīḍā (!) ||

kṛte †śaktipāthe† ca naivadyadānaṃ (!),

(5) kṛtaṃ kṣīrahomādikaṃ roganāśa (!) || 2 || (fol. 1v1–5)

End

vyaye dhane tṛtīye ca ṣaṣṭhe pāpagraho yadi ||

hate gale jale śastre ta(2)sya dośakulādbhavaḥ (!) || 7 ||

śanau jale kuje śastre garasūrye svabaṃdhujarāhuś ca

(3) †vihvato† naṣṭaḥ sāṃtīpūjāvinacar (!) naiḥ (!) || 8 ||

svachetre (!) gotrajo doṣa (!) parakṣatre (4) parodbhavaḥ ||

śatrukṣetre śatrudoṣa (!) mitrasvajanabāṃdhavaḥ (!) || 9 ||  || (fol. 3v1–4)

Colophon

itī (!) (5) akṣaranīrakṣaṇaṃ (!) samāpta (!) || || ❁ || || || ❁ || || (fol. 3v4–5)

Microfilm Details

Reel No. B 324/11

Date of Filming 19-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 14-09-2005

Bibliography